A 400-3 Śṛṅgāraśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/3
Title: Śṛṅgāraśataka
Dimensions: 25.1 x 9.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:


Reel No. A 400-3 Inventory No. 69033

Title Śṛṃgāraśataka

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 25.0 x 9.5 cm

Folios 15

Lines per Folio 7

Foliation figures in the upper left-hand margin of verso under the abbreviation śṛṃśa. and lower right-hand margin of verso under the word rāma.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1429

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīmanobhavāya || ||

śaṃbhusvayambhuharayo (!) hariṇekṣaṇānāṃ

yenākriyanta sata(2)taṃ gṛhakarmmadāsāḥ ||

vācām agocaracaritrapavitratāya,

tasmai namo bhagavate kusumāyu(3)dhāya || 1 ||

smitena bhāvena ca lajjayā dhiyā

parāṃmukhair ardhakaṭākṣavīkṣitaiḥ ||

vācobhi(4)r (!) īrṣyākalahena līlayā

samastabādhaiḥ khalu baṃdhana (!) striyaḥ || 2 || (fol. 1v1–4)

End

atha śiśiravarṇanaṃ ||

cumbanto gaṇḍabhittīr alakarati(śudhe) sītkṛtany (!) ādadhānā

(3) vakṣaḥ satkaṃcukeṣu stanabharapulakodbhedam āpādayantaḥ ||

ūunūṇākaṃpayantaḥ pṛthujagha(4)naghaṭāt saṃśrayante ṃśukāni

vayktaṃ kāntājalānānāṃ (!) vitaracitabhṛtaḥ (!) śaiśikā (!) rāti vā(5)tāḥ || 99 ||

keśān ākulayan dṛśau mukulayen (!) vāsodalād (!) akṣipann

ātatvam (!) pula(6)kodgaamaṃ prakaṭayann āvekakaṃpaṃ (!) śanaiḥ ||

vāraṃvāram udāraśītkṛtakṛto dantacchadāt pīḍaye(7)n (!)

prāyaḥ śaiśila (!) eṣa saṃprati marut kāntāsu kāntāyate || 100 || 1100 || (fol. 15v2–7)

Colophon

iti śrībhartṛhariyogīṃdraviracite subhāṣitaratnāvalyāṃ śṛṃgāraśatakaṃ samāptaḥ (!) || (fol. 15v7)

Microfilm Details

Reel No. A 400/3

Date of Filming 18-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 12-11-2003

Bibliography