A 400-3 Śṛṅgāraśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 400/3
Title: Śṛṅgāraśataka
Dimensions: 25.1 x 9.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:
Reel No. A 400-3 Inventory No. 69033
Title Śṛṃgāraśataka
Author Bhartṛhari
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 25.0 x 9.5 cm
Folios 15
Lines per Folio 7
Foliation figures in the upper left-hand margin of verso under the abbreviation śṛṃśa. and lower right-hand margin of verso under the word rāma.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1/1429
Manuscript Features
Excerpts
Beginning
oṃ svasti śrīmanobhavāya || ||
śaṃbhusvayambhuharayo (!) hariṇekṣaṇānāṃ
yenākriyanta sata(2)taṃ gṛhakarmmadāsāḥ ||
vācām agocaracaritrapavitratāya,
tasmai namo bhagavate kusumāyu(3)dhāya || 1 ||
smitena bhāvena ca lajjayā dhiyā
parāṃmukhair ardhakaṭākṣavīkṣitaiḥ ||
vācobhi(4)r (!) īrṣyākalahena līlayā
samastabādhaiḥ khalu baṃdhana (!) striyaḥ || 2 || (fol. 1v1–4)
End
atha śiśiravarṇanaṃ ||
cumbanto gaṇḍabhittīr alakarati(śudhe) sītkṛtany (!) ādadhānā
(3) vakṣaḥ satkaṃcukeṣu stanabharapulakodbhedam āpādayantaḥ ||
ūunūṇākaṃpayantaḥ pṛthujagha(4)naghaṭāt saṃśrayante ṃśukāni
vayktaṃ kāntājalānānāṃ (!) vitaracitabhṛtaḥ (!) śaiśikā (!) rāti vā(5)tāḥ || 99 ||
keśān ākulayan dṛśau mukulayen (!) vāsodalād (!) akṣipann
ātatvam (!) pula(6)kodgaamaṃ prakaṭayann āvekakaṃpaṃ (!) śanaiḥ ||
vāraṃvāram udāraśītkṛtakṛto dantacchadāt pīḍaye(7)n (!)
prāyaḥ śaiśila (!) eṣa saṃprati marut kāntāsu kāntāyate || 100 || 1100 || (fol. 15v2–7)
Colophon
iti śrībhartṛhariyogīṃdraviracite subhāṣitaratnāvalyāṃ śṛṃgāraśatakaṃ samāptaḥ (!) || (fol. 15v7)
Microfilm Details
Reel No. A 400/3
Date of Filming 18-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 12-11-2003
Bibliography